Original

ततः सूते हते राजन्क्षिपतस्तस्य मे शरान् ।प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान् ॥ ६ ॥

Segmented

ततः सूते हते राजन् क्षिप् तस्य मे शरान् प्रमत्त-मनसः रामः प्राहिणोत् मृत्यु-संमितान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सूते सूत pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
क्षिप् क्षिप् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
शरान् शर pos=n,g=m,c=2,n=p
प्रमत्त प्रमद् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=6,n=s
रामः राम pos=n,g=m,c=1,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
संमितान् संमा pos=va,g=m,c=2,n=p,f=part