Original

ततः सूतोऽजहात्प्राणान्रामबाणप्रपीडितः ।मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥ ५ ॥

Segmented

ततः सूतो ऽजहात् प्राणान् राम-बाण-प्रपीडितः मुहूर्ताद् इव राज-इन्द्र माम् च भीः आविशत् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सूतो सूत pos=n,g=m,c=1,n=s
ऽजहात् हा pos=v,p=3,n=s,l=lan
प्राणान् प्राण pos=n,g=m,c=2,n=p
राम राम pos=n,comp=y
बाण बाण pos=n,comp=y
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
भीः भी pos=n,g=f,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i