Original

ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत् ।पृथिव्यां च शराघातान्निपपात मुमोह च ॥ ४ ॥

Segmented

ततः सूतः स मे ऽत्यर्थम् कश्मलम् प्राविशत् महत् पृथिव्याम् च शर-आघातात् निपपात मुमोह च

Analysis

Word Lemma Parse
ततः ततस् pos=i
सूतः सूत pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽत्यर्थम् अत्यर्थम् pos=i
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
pos=i
शर शर pos=n,comp=y
आघातात् आघात pos=n,g=m,c=5,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
मुमोह मुह् pos=v,p=3,n=s,l=lit
pos=i