Original

तेन सूतो मम सुहृच्छरवर्षेण ताडितः ।निपपात रथोपस्थे मनो मम विषादयन् ॥ ३ ॥

Segmented

तेन सूतो मम सुहृद् शर-वर्षेण ताडितः निपपात रथोपस्थे मनो मम विषादयन्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
सूतो सूत pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
निपपात निपत् pos=v,p=3,n=s,l=lit
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
मनो मनस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
विषादयन् विषादय् pos=va,g=m,c=1,n=s,f=part