Original

एवं राजन्नवहारो बभूव ततः पुनर्विमलेऽभूत्सुघोरम् ।काल्यं काल्यं विंशतिं वै दिनानि तथैव चान्यानि दिनानि त्रीणि ॥ २७ ॥

Segmented

एवम् राजन्न् अवहारो बभूव ततः पुनः विमले ऽभूत् सु घोरम् काल्यम् काल्यम् विंशतिम् वै दिनानि तथा एव च अन्यानि दिनानि त्रीणि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवहारो अवहार pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पुनः पुनर् pos=i
विमले विमल pos=a,g=m,c=7,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सु सु pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
काल्यम् काल्यम् pos=i
काल्यम् काल्यम् pos=i
विंशतिम् विंशति pos=n,g=f,c=2,n=s
वै वै pos=i
दिनानि दिन pos=n,g=n,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
दिनानि दिन pos=n,g=n,c=2,n=p
त्रीणि त्रि pos=n,g=n,c=2,n=p