Original

ततो रविर्मन्दमरीचिमण्डलो जगामास्तं पांसुपुञ्जावगाढः ।निशा व्यगाहत्सुखशीतमारुता ततो युद्धं प्रत्यवहारयावः ॥ २६ ॥

Segmented

ततो रविः मन्द-मरीचि-मण्डलः जगाम अस्तम् पांसु-पुञ्ज-अवगाढः निशा व्यगाहत् सुख-शीत-मारुता ततो युद्धम् प्रत्यवहारयावः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रविः रवि pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
मरीचि मरीचि pos=n,comp=y
मण्डलः मण्डल pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अस्तम् अस्त pos=n,g=m,c=2,n=s
पांसु पांसु pos=n,comp=y
पुञ्ज पुञ्ज pos=n,comp=y
अवगाढः अवगाह् pos=va,g=m,c=1,n=s,f=part
निशा निशा pos=n,g=f,c=1,n=s
व्यगाहत् विगाह् pos=v,p=3,n=s,l=lan
सुख सुख pos=a,comp=y
शीत शीत pos=a,comp=y
मारुता मारुत pos=n,g=f,c=1,n=s
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
प्रत्यवहारयावः प्रत्यवहारय् pos=v,p=1,n=d,l=lat