Original

दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् ।अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः ॥ २४ ॥

Segmented

दीप्तायाम् दिशि गोमायुः दारुणम् मुहुः उन्नदत् अनाहता दुन्दुभयो विनेदुः भृश-निस्वनाः

Analysis

Word Lemma Parse
दीप्तायाम् दीप् pos=va,g=f,c=7,n=s,f=part
दिशि दिश् pos=n,g=f,c=7,n=s
गोमायुः गोमायु pos=n,g=m,c=1,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
मुहुः मुहुर् pos=i
उन्नदत् उन्नद् pos=v,p=3,n=s,l=lan
अनाहता अनाहत pos=a,g=m,c=1,n=p
दुन्दुभयो दुन्दुभि pos=n,g=m,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
भृश भृश pos=a,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p