Original

उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः ।अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥ २२ ॥

Segmented

उल्काः च शतशः पेतुः स निर्घात स कम्पन अर्कम् च सहसा दीप्तम् स्वर्भानुः अभिसंवृणोत्

Analysis

Word Lemma Parse
उल्काः उल्का pos=n,g=f,c=1,n=p
pos=i
शतशः शतशस् pos=i
पेतुः पत् pos=v,p=3,n=p,l=lit
pos=i
निर्घात निर्घात pos=n,g=f,c=1,n=p
pos=i
कम्पन कम्पन pos=n,g=f,c=1,n=p
अर्कम् अर्क pos=n,g=m,c=2,n=s
pos=i
सहसा सहसा pos=i
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
स्वर्भानुः स्वर्भानु pos=n,g=m,c=1,n=s
अभिसंवृणोत् अभिसंवृ pos=v,p=3,n=s,l=lan