Original

ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे ।आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥ २१ ॥

Segmented

ततस् तस्मिन् निपतिते रामे भूरि-सहस्र-दे आवव्रुः जलदा व्योम क्षरन्तो रुधिरम् बहु

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
रामे राम pos=n,g=m,c=7,n=s
भूरि भूरि pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
दे pos=a,g=m,c=7,n=s
आवव्रुः आवृ pos=v,p=3,n=p,l=lit
जलदा जलद pos=n,g=m,c=1,n=p
व्योम व्योमन् pos=n,g=n,c=2,n=s
क्षरन्तो क्षर् pos=va,g=m,c=1,n=p,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s