Original

ततो जगाम वसुधां बाणवेगप्रपीडितः ।जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥ २० ॥

Segmented

ततो जगाम वसुधाम् बाण-वेग-प्रपीडितः जानुभ्याम् धनुः उत्सृज्य रामो मोह-वशम् गतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
बाण बाण pos=n,comp=y
वेग वेग pos=n,comp=y
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
रामो राम pos=n,g=m,c=1,n=s
मोह मोह pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part