Original

ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः ।ववर्ष शरवर्षाणि मयि शक्र इवाचले ॥ २ ॥

Segmented

ततो भ्रान्ते रथे तिष्ठन् रामः प्रहरताम् वरः ववर्ष शर-वर्षाणि मयि शक्र इव अचले

Analysis

Word Lemma Parse
ततो ततस् pos=i
भ्रान्ते भ्रम् pos=va,g=m,c=7,n=s,f=part
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मयि मद् pos=n,g=,c=7,n=s
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
अचले अचल pos=n,g=m,c=7,n=s