Original

ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः ।अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥ १८ ॥

Segmented

ततो ऽहम् स्वयम् उद्यम्य हयान् तान् वात-रंहस् अयुध्यम् जामदग्न्येन निवृत्ते ऽहनि भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
स्वयम् स्वयम् pos=i
उद्यम्य उद्यम् pos=vi
हयान् हय pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
वात वात pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p
अयुध्यम् युध् pos=v,p=1,n=s,l=lan
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
निवृत्ते निवृत् pos=va,g=n,c=7,n=s,f=part
ऽहनि अहर् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s