Original

हयाश्च मे संगृहीतास्तया वै महानद्या संयति कौरवेन्द्र ।पादौ जनन्याः प्रतिपूज्य चाहं तथार्ष्टिषेणं रथमभ्यरोहम् ॥ १६ ॥

Segmented

हयाः च मे संगृहीताः तया वै महानद्या संयति कौरव-इन्द्र पादौ जनन्याः प्रतिपूज्य च अहम् तथा आर्ष्टिषेणम् रथम् अभ्यरोहम्

Analysis

Word Lemma Parse
हयाः हय pos=n,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
संगृहीताः संग्रह् pos=va,g=m,c=1,n=p,f=part
तया तद् pos=n,g=f,c=3,n=s
वै वै pos=i
महानद्या महानदी pos=n,g=f,c=3,n=s
संयति संयत् pos=n,g=f,c=7,n=s
कौरव कौरव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पादौ पाद pos=n,g=m,c=2,n=d
जनन्याः जननी pos=n,g=f,c=6,n=s
प्रतिपूज्य प्रतिपूजय् pos=vi
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i
आर्ष्टिषेणम् आर्ष्टिषेण pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अभ्यरोहम् अभिरुह् pos=v,p=1,n=s,l=lan