Original

ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः ।मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥ १५ ॥

Segmented

ततस् तेषाम् अहम् वाग्भिः तर्पितः सहसा उत्थितः मातरम् सरिताम् श्रेष्ठाम् अपश्यम् रथम् आस्थिताम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
तर्पितः तर्पय् pos=va,g=m,c=1,n=s,f=part
सहसा सहसा pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
मातरम् मातृ pos=n,g=f,c=2,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
आस्थिताम् आस्था pos=va,g=f,c=2,n=s,f=part