Original

ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् ।मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् ॥ १४ ॥

Segmented

ततस् ते ब्राह्मणा राजन्न् अब्रुवन् परिगृह्य माम् मा भैः इति समम् सर्वे स्वस्ति ते अस्तु इति च असकृत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
परिगृह्य परिग्रह् pos=vi
माम् मद् pos=n,g=,c=2,n=s
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
इति इति pos=i
समम् समम् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
असकृत् असकृत् pos=i