Original

रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् ।अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ।स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ॥ १३ ॥

Segmented

रक्ः च तैः विप्रैः न अहम् भूमिम् उपास्पृशम् अन्तरिक्षे स्थितो हि अस्मि तैः विप्रैः बान्धवैः इव स्वपन्न् इव अन्तरिक्षे च जल-बिन्दुभिः उक्षितः

Analysis

Word Lemma Parse
रक्ः रक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
तैः तद् pos=n,g=m,c=3,n=p
विप्रैः विप्र pos=n,g=m,c=3,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
उपास्पृशम् उपस्पृश् pos=v,p=1,n=s,l=lan
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
तैः तद् pos=n,g=m,c=3,n=p
विप्रैः विप्र pos=n,g=m,c=3,n=p
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
इव इव pos=i
स्वपन्न् स्वप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
pos=i
जल जल pos=n,comp=y
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part