Original

ततोऽपश्यं पातितो राजसिंह द्विजानष्टौ सूर्यहुताशनाभान् ।ते मां समन्तात्परिवार्य तस्थुः स्वबाहुभिः परिगृह्याजिमध्ये ॥ १२ ॥

Segmented

ततो ऽपश्यम् पातितो राज-सिंह द्विजान् अष्टौ सूर्य-हुताशन-आभान् ते माम् समन्तात् परिवार्य तस्थुः स्व-बाहुभिः परिगृह्य आजि-मध्ये

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यम् पश् pos=v,p=1,n=s,l=lan
पातितो पातय् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s
द्विजान् द्विज pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
सूर्य सूर्य pos=n,comp=y
हुताशन हुताशन pos=n,comp=y
आभान् आभ pos=a,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
समन्तात् समन्तात् pos=i
परिवार्य परिवारय् pos=vi
तस्थुः स्था pos=v,p=3,n=p,l=lit
स्व स्व pos=a,comp=y
बाहुभिः बाहु pos=n,g=m,c=3,n=p
परिगृह्य परिग्रह् pos=vi
आजि आजि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s