Original

मम तत्राभवन्ये तु कौरवाः पार्श्वतः स्थिताः ।आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः ।आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते ॥ ११ ॥

Segmented

मम तत्र अभवन् ये तु कौरवाः पार्श्वतः स्थिताः आगता ये च युद्धम् तद्-जनाः तत्र दिदृक्षवः आर्तिम् परमिकाम् जग्मुः ते तदा मयि पातिते

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
तत्र तत्र pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p
पार्श्वतः पार्श्वतस् pos=i
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
आगता आगम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
तद् तद् pos=n,comp=y
जनाः जन pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
परमिकाम् परमक pos=a,g=f,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
मयि मद् pos=n,g=,c=7,n=s
पातिते पातय् pos=va,g=m,c=7,n=s,f=part