Original

भीष्म उवाच ।ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते ।भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥ १ ॥

Segmented

भीष्म उवाच ततः प्रभाते राज-इन्द्र सूर्ये विमल उद्गते भार्गवस्य मया सार्धम् पुनः युद्धम् अवर्तत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सूर्ये सूर्य pos=n,g=m,c=7,n=s
विमल विमल pos=a,g=m,c=7,n=s
उद्गते उद्गम् pos=va,g=m,c=7,n=s,f=part
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
पुनः पुनर् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan