Original

ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् ।मयि प्रचोदयामास तान्यहं प्रत्यषेधयम् ॥ ९ ॥

Segmented

ततस् तु अस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् मयि प्रचोदयामास तानि अहम् प्रत्यषेधयम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
प्रचोदयामास प्रचोदय् pos=v,p=3,n=s,l=lit
तानि तद् pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
प्रत्यषेधयम् प्रतिषेधय् pos=v,p=1,n=s,l=lan