Original

संक्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणः ।प्रेषयामास मे राजन्दीप्तास्यानुरगानिव ॥ ७ ॥

Segmented

संक्रुद्धो जामदग्न्यः तु पुनः एव पतत्रिणः प्रेषयामास मे राजन् दीप्त-आस्यान् उरगान् इव

Analysis

Word Lemma Parse
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
तु तु pos=i
पुनः पुनर् pos=i
एव एव pos=i
पतत्रिणः पतत्रिन् pos=n,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दीप्त दीप् pos=va,comp=y,f=part
आस्यान् आस्य pos=n,g=m,c=2,n=p
उरगान् उरग pos=n,g=m,c=2,n=p
इव इव pos=i