Original

अभिवाद्य तथैवाहं रथमारुह्य भारत ।युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ॥ ५ ॥

Segmented

अभिवाद्य तथा एव अहम् रथम् आरुह्य भारत युयुत्सुः जामदग्न्यस्य प्रमुखे वीत-भीः स्थितः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
तथा तथा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
युयुत्सुः युयुत्सु pos=a,g=m,c=1,n=s
जामदग्न्यस्य जामदग्न्य pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
वीत वी pos=va,comp=y,f=part
भीः भी pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part