Original

ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् ।धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् ॥ ४ ॥

Segmented

ततो ऽहम् रामम् आयान्तम् दृष्ट्वा समर-काङ्क्षिनम् धनुः श्रेष्ठम् समुत्सृज्य सहसा अवतरम् रथात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
समर समर pos=n,comp=y
काङ्क्षिनम् काङ्क्षिन् pos=a,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
सहसा सहसा pos=i
अवतरम् अवतृ pos=v,p=1,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s