Original

एवं तदभवद्युद्धं तदा भरतसत्तम ।संध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ॥ ३६ ॥

Segmented

एवम् तद् अभवद् युद्धम् तदा भरत-सत्तम संध्या-काले व्यतीते तु व्यपायात् स च मे गुरुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् तद् pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
संध्या संध्या pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
व्यतीते व्यती pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
व्यपायात् व्यपया pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s