Original

तदा शतसहस्राणि प्रयुतान्यर्बुदानि च ।अयुतान्यथ खर्वाणि निखर्वाणि च कौरव ।रामः शराणां संक्रुद्धो मयि तूर्णमपातयत् ॥ ३४ ॥

Segmented

तदा शत-सहस्राणि प्रयुतानि अर्बुदानि च अयुता अथ खर्वाणि निखर्वाणि च कौरव रामः शराणाम् संक्रुद्धो मयि तूर्णम् अपातयत्

Analysis

Word Lemma Parse
तदा तदा pos=i
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
प्रयुतानि प्रयुत pos=n,g=n,c=2,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=2,n=p
pos=i
अयुता अयुत pos=n,g=n,c=2,n=p
अथ अथ pos=i
खर्वाणि खर्व pos=n,g=n,c=2,n=p
निखर्वाणि निखर्व pos=n,g=n,c=2,n=p
pos=i
कौरव कौरव pos=n,g=m,c=8,n=s
रामः राम pos=n,g=m,c=1,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
तूर्णम् तूर्णम् pos=i
अपातयत् पातय् pos=v,p=3,n=s,l=lan