Original

ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना ।भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे ॥ ३३ ॥

Segmented

ते शराः स्व-समुत्थेन प्रदीप्ताः चित्रभानुना भूमौ सर्वे तदा राजन् भस्म-भूताः प्रपेदिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
समुत्थेन समुत्थ pos=a,g=m,c=3,n=s
प्रदीप्ताः प्रदीप् pos=va,g=m,c=1,n=p,f=part
चित्रभानुना चित्रभानु pos=n,g=m,c=3,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भस्म भस्मन् pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit