Original

ततो वायोः प्रकम्पाच्च सूर्यस्य च मरीचिभिः ।अभितापात्स्वभावाच्च पावकः समजायत ॥ ३२ ॥

Segmented

ततो वायोः प्रकम्पात् च सूर्यस्य च मरीचिभिः अभितापात् स्वभावतः च पावकः समजायत

Analysis

Word Lemma Parse
ततो ततस् pos=i
वायोः वायु pos=n,g=m,c=6,n=s
प्रकम्पात् प्रकम्प pos=n,g=m,c=5,n=s
pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
pos=i
मरीचिभिः मरीचि pos=n,g=m,c=3,n=p
अभितापात् अभिताप pos=n,g=m,c=5,n=s
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
pos=i
पावकः पावक pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan