Original

न स्म सूर्यः प्रतपति शरजालसमावृतः ।मातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत् ॥ ३१ ॥

Segmented

न स्म सूर्यः प्रतपति शर-जाल-समावृतः मातरिश्वा अन्तरे तस्मिन् मेघ-रुद्धः इव अनदत्

Analysis

Word Lemma Parse
pos=i
स्म स्म pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
प्रतपति प्रतप् pos=v,p=3,n=s,l=lat
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
मेघ मेघ pos=n,comp=y
रुद्धः रुध् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan