Original

ततोऽहमपि शीघ्रास्त्रं समरेऽप्रतिवारणम् ।अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः ।रामस्य मम चैवाशु व्योमावृत्य समन्ततः ॥ ३० ॥

Segmented

ततो ऽहम् अपि शीघ्र-अस्त्रम् समरे ऽप्रतिवारणम् अवासृजम् महा-बाहो ते अन्तर-अधिष्ठिताः शराः रामस्य मम च एव आशु व्योम आवृत्य समन्ततः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
शीघ्र शीघ्र pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
ऽप्रतिवारणम् अप्रतिवारण pos=a,g=m,c=2,n=s
अवासृजम् अवसृज् pos=v,p=1,n=s,l=lan
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
अन्तर अन्तर pos=n,comp=y
अधिष्ठिताः अधिष्ठा pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
रामस्य राम pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
आशु आशु pos=i
व्योम व्योमन् pos=n,g=n,c=2,n=s
आवृत्य आवृ pos=vi
समन्ततः समन्ततः pos=i