Original

दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम् ।अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ॥ ३ ॥

Segmented

दृष्ट्वा माम् तूर्णम् आयान्तम् दंशितम् स्यन्दने स्थितम् अकरोद् रथम् अत्यर्थम् रामः सज्जम् प्रतापवान्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
माम् मद् pos=n,g=,c=2,n=s
तूर्णम् तूर्णम् pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
दंशितम् दंशय् pos=va,g=m,c=2,n=s,f=part
स्यन्दने स्यन्दन pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अकरोद् कृ pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
अत्यर्थम् अत्यर्थम् pos=i
रामः राम pos=n,g=m,c=1,n=s
सज्जम् सज्ज pos=a,g=m,c=2,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s