Original

हत्वा हयांस्ततो राजञ्शीघ्रास्त्रेण महाहवे ।अवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः ॥ २९ ॥

Segmented

हत्वा हयान् ततस् राजञ् शीघ्र-अस्त्रेण महा-आहवे अवाकिरत् माम् विश्रब्धो बाणैः तैः लोमवाहिभिः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
हयान् हय pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शीघ्र शीघ्र pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
विश्रब्धो विश्रम्भ् pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
लोमवाहिभिः लोमवाहिन् pos=a,g=m,c=3,n=p