Original

स मुक्तो न्यपतत्तूर्णं पार्श्वे सव्ये महाहवे ।येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः ॥ २८ ॥

Segmented

स मुक्तो न्यपतत् तूर्णम् पार्श्वे सव्ये महा-आहवे येन अहम् भृश-संविग्नः व्याघूर्णित इव द्रुमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
न्यपतत् निपत् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
सव्ये सव्य pos=a,g=m,c=7,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
येन यद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
भृश भृश pos=a,comp=y
संविग्नः संविज् pos=va,g=m,c=1,n=s,f=part
व्याघूर्णित व्याघूर्ण् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s