Original

ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत् ।तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके ॥ २७ ॥

Segmented

ततः स विह्वलो वाक्यम् राम उत्थाय माम् ब्रवीत् तिष्ठ भीष्म हतो असि इति बाणम् संधाय कार्मुके

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विह्वलो विह्वल pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राम राम pos=n,g=m,c=1,n=s
उत्थाय उत्था pos=vi
माम् मद् pos=n,g=,c=2,n=s
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तिष्ठ स्था pos=v,p=2,n=s,l=lot
भीष्म भीष्म pos=n,g=m,c=8,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i
बाणम् बाण pos=n,g=m,c=2,n=s
संधाय संधा pos=vi
कार्मुके कार्मुक pos=n,g=n,c=7,n=s