Original

त एनं संपरिष्वज्य शनैराश्वासयंस्तदा ।पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ॥ २६ ॥

Segmented

त एनम् सम्परिष्वज्य शनैः आश्वासयन् तदा पाणिभिः जल-शीतैः च जय-आशीर्भिः च कौरव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
शनैः शनैस् pos=i
आश्वासयन् आश्वासय् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
पाणिभिः पाणि pos=n,g=m,c=3,n=p
जल जल pos=n,comp=y
शीतैः शीत pos=a,g=m,c=3,n=p
pos=i
जय जय pos=n,comp=y
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
pos=i
कौरव कौरव pos=n,g=m,c=8,n=s