Original

तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः ।तपोधनास्ते सहसा काश्या च भृगुनन्दनम् ॥ २५ ॥

Segmented

तत एनम् सु संविग्नाः सर्व एव अभिदुद्रुवुः तपोधनाः ते सहसा काश्या च भृगुनन्दनम्

Analysis

Word Lemma Parse
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सु सु pos=i
संविग्नाः संविज् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
काश्या काश्या pos=n,g=f,c=1,n=s
pos=i
भृगुनन्दनम् भृगुनन्दन pos=n,g=m,c=2,n=s