Original

तेन त्वभिहतो गाढं बाणच्छेदवशं गतः ।मुमोह सहसा रामो भूमौ च निपपात ह ॥ २३ ॥

Segmented

तेन तु अभिहतः गाढम् बाण-छेद-वशम् गतः मुमोह सहसा रामो भूमौ च निपपात ह

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
तु तु pos=i
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
गाढम् गाढम् pos=i
बाण बाण pos=n,comp=y
छेद छेद pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
मुमोह मुह् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i