Original

ततस्ते मृदिताः सर्वे मम बाणाः सुसंशिताः ।रामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे ॥ २१ ॥

Segmented

ततस् ते मृदिताः सर्वे मम बाणाः सु संशिताः राम-बाणैः द्विधा छिन्नाः शतशो ऽथ महा-आहवे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मृदिताः मृद् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
बाणाः बाण pos=n,g=m,c=1,n=p
सु सु pos=i
संशिताः संशा pos=va,g=m,c=1,n=p,f=part
राम राम pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
द्विधा द्विधा pos=i
छिन्नाः छिद् pos=va,g=m,c=1,n=p,f=part
शतशो शतशस् pos=i
ऽथ अथ pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s