Original

स्नातोपवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः ।प्रभात उदिते सूर्ये ततो युद्धमवर्तत ॥ २ ॥

Segmented

स्नात-उपवृत्तैः तुरगैः लब्ध-तोयैः अविह्वलैः प्रभात उदिते सूर्ये ततो युद्धम् अवर्तत

Analysis

Word Lemma Parse
स्नात स्ना pos=va,comp=y,f=part
उपवृत्तैः उपवृत् pos=va,g=m,c=3,n=p,f=part
तुरगैः तुरग pos=n,g=m,c=3,n=p
लब्ध लभ् pos=va,comp=y,f=part
तोयैः तोय pos=n,g=m,c=3,n=p
अविह्वलैः अविह्वल pos=a,g=m,c=3,n=p
प्रभात प्रभात pos=n,g=n,c=7,n=s
उदिते उदि pos=va,g=m,c=7,n=s,f=part
सूर्ये सूर्य pos=n,g=m,c=7,n=s
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan