Original

ततोऽहं राममासाद्य बाणजालेन कौरव ।अवाकिरं सुसंरब्धः संरब्धं विजिगीषया ॥ १९ ॥

Segmented

ततो ऽहम् रामम् आसाद्य बाण-जालेन कौरव अवाकिरम् सु संरब्धः संरब्धम् विजिगीषया

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
बाण बाण pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
कौरव कौरव pos=n,g=m,c=8,n=s
अवाकिरम् अवकृ pos=v,p=1,n=s,l=lan
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
विजिगीषया विजिगीषा pos=n,g=f,c=3,n=s