Original

ततो मामवहत्सूतो हयैः परमशोभितैः ।नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ॥ १८ ॥

Segmented

ततो माम् अवहत् सूतो हयैः परम-शोभितैः नृत्यद्भिः इव कौरव्य मारुत-प्रतिमैः गतौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अवहत् वह् pos=v,p=3,n=s,l=lan
सूतो सूत pos=n,g=m,c=1,n=s
हयैः हय pos=n,g=m,c=3,n=p
परम परम pos=a,comp=y
शोभितैः शोभय् pos=va,g=m,c=3,n=p,f=part
नृत्यद्भिः नृत् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
मारुत मारुत pos=n,comp=y
प्रतिमैः प्रतिम pos=a,g=m,c=3,n=p
गतौ गति pos=n,g=f,c=7,n=s