Original

ततो मामपयातं वै भृशं विद्धमचेतसम् ।रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः ।अकृतव्रणप्रभृतयः काशिकन्या च भारत ॥ १६ ॥

Segmented

ततो माम् अपयातम् वै भृशम् विद्धम् अचेतसम् रामस्य अनुचराः हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः अकृतव्रण-प्रभृतयः काशि-कन्या च भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अपयातम् अपया pos=va,g=m,c=2,n=s,f=part
वै वै pos=i
भृशम् भृशम् pos=i
विद्धम् व्यध् pos=va,g=m,c=2,n=s,f=part
अचेतसम् अचेतस् pos=a,g=m,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
अनुचराः अनुचर pos=a,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
प्रचुक्रुशुः प्रक्रुश् pos=v,p=3,n=p,l=lit
अकृतव्रण अकृतव्रण pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
काशि काशि pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s