Original

ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः ।उरस्यविध्यत्संक्रुद्धो जामदग्न्यो महाबलः ॥ १४ ॥

Segmented

ततो माम् सव्यतो राजन् रामः कुर्वन् द्विजोत्तमः उरसि अविध्यत् संक्रुद्धो जामदग्न्यो महा-बलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
सव्यतो सव्यतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
रामः राम pos=n,g=m,c=1,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
जामदग्न्यो जामदग्न्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s