Original

ततोऽस्त्रमहमाग्नेयमनुमन्त्र्य प्रयुक्तवान् ।वारुणेनैव रामस्तद्वारयामास मे विभुः ॥ १२ ॥

Segmented

ततो ऽस्त्रम् अहम् आग्नेयम् अनुमन्त्र्य प्रयुक्तवान् वारुणेन एव रामः तत् वारयामास मे विभुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
अनुमन्त्र्य अनुमन्त्रय् pos=vi
प्रयुक्तवान् प्रयुज् pos=va,g=m,c=1,n=s,f=part
वारुणेन वारुण pos=a,g=n,c=3,n=s
एव एव pos=i
रामः राम pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
विभुः विभु pos=a,g=m,c=1,n=s