Original

ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान् ।प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ॥ ११ ॥

Segmented

ततो ऽहम् अस्त्रम् वायव्यम् जामदग्न्ये प्रयुक्तवान् प्रत्याजघ्ने च तद् रामो गुह्यक-अस्त्रेण भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
वायव्यम् वायव्य pos=a,g=n,c=2,n=s
जामदग्न्ये जामदग्न्य pos=n,g=m,c=7,n=s
प्रयुक्तवान् प्रयुज् pos=va,g=m,c=1,n=s,f=part
प्रत्याजघ्ने प्रत्याहन् pos=v,p=3,n=s,l=lit
pos=i
तद् तद् pos=n,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
गुह्यक गुह्यक pos=n,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s