Original

अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम् ।ततो दिवि महान्नादः प्रादुरासीत्समन्ततः ॥ १० ॥

Segmented

अस्त्रैः एव महा-बाहो चिकीर्षन्न् अधिकाम् क्रियाम् ततो दिवि महान् नादः प्रादुरासीत् समन्ततः

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
एव एव pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
चिकीर्षन्न् चिकीर्ष् pos=va,g=m,c=1,n=s,f=part
अधिकाम् अधिक pos=a,g=f,c=2,n=s
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
ततो ततस् pos=i
दिवि दिव् pos=n,g=,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s
नादः नाद pos=n,g=m,c=1,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
समन्ततः समन्ततः pos=i