Original

भीष्म उवाच ।आत्मनस्तु ततः सूतो हयानां च विशां पते ।मम चापनयामास शल्यान्कुशलसंमतः ॥ १ ॥

Segmented

भीष्म उवाच आत्मनः तु ततः सूतो हयानाम् च विशाम् पते मम च अपनयामास शल्यान् कुशल-संमतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तु तु pos=i
ततः ततस् pos=i
सूतो सूत pos=n,g=m,c=1,n=s
हयानाम् हय pos=n,g=m,c=6,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
अपनयामास अपनी pos=v,p=3,n=s,l=lit
शल्यान् शल्य pos=n,g=m,c=2,n=p
कुशल कुशल pos=a,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part