Original

ततस्तं नातिमनसं समुदीक्ष्याहमब्रुवम् ।नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथंचन ॥ ९ ॥

Segmented

ततस् तम् न अति मनसम् समुदीक्ष्य अहम् अब्रुवम् न अहम् एनाम् पुनः दद्याम् भ्रात्रे ब्रह्मन् कथंचन

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अति अति pos=i
मनसम् मनस् pos=n,g=m,c=2,n=s
समुदीक्ष्य समुदीक्ष् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
भ्रात्रे भ्रातृ pos=n,g=m,c=4,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i