Original

स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम् ।न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ ॥ ८ ॥

Segmented

स्वधर्मम् पुरुष-व्याघ्र राज-पुत्री लभतु इयम् न युक्तम् अवमानो ऽयम् कर्तुम् राज्ञा त्वया अनघ

Analysis

Word Lemma Parse
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
लभतु लभ् pos=v,p=3,n=s,l=lot
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
अवमानो अवमान pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
राज्ञा राजन् pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s