Original

स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् ।प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् ॥ ४ ॥

Segmented

स माम् अभिगतम् दृष्ट्वा जामदग्न्यः प्रतापवान् प्रतिजग्राह ताम् पूजाम् वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अभिगतम् अभिगम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan