Original

सोऽहं जातो महाबाहो भीष्मः परपुरंजयः ।व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः ॥ ३८ ॥

Segmented

सो ऽहम् जातो महा-बाहो भीष्मः परपुरंजयः व्यपनेष्यामि ते दर्पम् युद्धे राम न संशयः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
व्यपनेष्यामि व्यपनी pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s